Chapter – 3 तृतीयः पाठः शिशुलालनम् Trteeya Patha: Shishupalanam NCERT Shemushi Class X (Subject Code-122)


तृतीयः पाठः
शिशुलालनम्
          प्रस्तुत पाठ संस्कृतवाङ्मय के प्रसिद्ध नाटक ‘कुन्दमालाके पंचम अङक् से सम्पादित कर लिया गया है। इसके रचयिता प्रसिद्ध नाटककार दिङ्नाग हैं। इस नाटकांश में राम कुश और लव को सिंहासन पर बैठाना चाहते हैं किन्तु वे दोनों अतिशालीनतापूर्वक मना करते हैं। सिंहासनारूढ़ राम कुश और लव के सौन्दर्य से आकृष्ट होकर उन्हें अपनी गोद में बैठा लेते हैं और आनन्दित होते हैं। पाठ में शिशु स्नेह का अत्यन्त मनोहारी वर्णन किया गया है।

(सिंहासनस्थः रामः। ततः प्रविशतः विदूषकेनोपदिश्यमानमार्गौ तापसौ कुशलवौ)
विदूषकः इत इत आर्यौ!
कुशलवौ — (रामस्य समीपम् उपसृत्य प्रणम्य च) अपि कुशलं महाराजस्य?
रामः युष्मद्दर्शनात् कुशलमिव। भवतोः किं वयमत्र कुशलप्रश्नस्य भाजनम्
एव, न पुनरतिथिजनसमुचितस्य कण्ठाश्लेषस्य। (परिष्वज्य) अहो हृदयग्राही स्पर्शः।
(आसनार्धमुपवेशयति)
उभौ राजासनं खल्वेतत्, न युक्तमध्यासितुम्।
रामः सव्यवधानं न चारित्रलोपाय। तस्मादङ
क् व्यवहितमध्यास्यतां सिंहासनम्।
(अटमुपवेशयति)
उभौ — (अनिच्छां नाटयतः) राजन्! अलमतिदाक्षिण्येन।
रामः अलमतिशालीनतया। भवति शिशुजनो वयोऽनुरोधाद् गुणमहतामपि लालनीय एव। व्रजति हिमकरोऽपि बालभावात्
पशुपतिमस्तककेतकच्छदत्वम्।।
रामः एष भवतोः सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छामिक्षत्रियकुल पितामहयोः सूर्यचन्द्रयोः को वा भवतोर्वंशस्य कर्त्ता?
लवः भगवन् सहस्रदीधितिः।
रामः कथमस्मत्समानाभिजनौ संवृत्तौ?
विदूषकः किं द्वयोरप्येकमेव प्रतिवचनम्?
लवः भ्रातरावावां सोदर्यौ।
रामः समरूपः शरीरसन्निवेशः। वयसस्तु न किञ्चिदन्तरम्।
लवः आवां यमलौ।
रामः सम्प्रति युज्यते। किं नामधेयम्?
लवः आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि (कुशं निर्दिश्य) आर्योऽपि
गुरुचरणवन्दनायाम् ..................................
कुशः अहमपि कुश इत्यात्मानं श्रावयामि।
रामः अहो! उदात्तरम्यः समुदाचारः। किं नामधेयो भवतोर्गुरुः?
लवः ननु भगवान् वाल्मीकिः।
रामः केन सम्बन्धेन?
लवः उपनयनोपदेशेन।
रामः अहमत्रभवतोः जनकं नामतो वेदितुमिच्छामि।
लवः न हि जानाम्यस्य नामधेयम्। न कश्चिदस्मिन् तपोवने तस्य नाम व्यवहरति।
रामः अहो माहात्म्यम्।
कुशः जानाम्यहं तस्य नामधेयम्।
रामः कथ्यताम्।
कुशः निरनुक्रोशो नाम....
रामः वयस्य, अपूर्वं खलु नामधेयम्।
विदूषकः — (विचिन्त्य) एवं तावत् पृच्छामि निरनुक्रोश इति क एवं भणति?
कुशः अम्बा।
विदूषकः किं कुपिता एवं भणति, उत प्रकृतिस्था?
कुशः यघावयोर्बालभावजनितं कञ्चिदविनयं पश्यति तदा एवम् अधिक्षिपति निरनुक्रोशस्य पुत्रौ, मा चापलम् इति।
विदूषकः एतयोर्यदि पितुर्निरनुक्रोश इति नामधेयम् एतयोर्जननी तेनावमानिता निर्वासिता एतेन वचनेन दारकौ निर्भर्त्सयति।
रामः — (स्वगतम्) धिङ् मामेवंभूतम्। सा तपस्विनी मत्कृतेनापराधेन स्वापत्यमेवं मन्युगभर्रक्षरैर्निर्भर्त्सयति।
(सवाष्पमवलोकयति)
रामः अतिदीर्घः प्रवासोऽयं दारुणश्च। (विदूषकमवलोक्य जनान्तिकम्) कुतूहलेनाविष्टो मातरमनयोर्नामतो वेदितुमिच्छामि। न युक्तं च स्त्रीगतमनुयोक्तुम्, विशेषतस्तपोवने। तत् कोऽत्राभ्युपायः?
विदूषकः — (जनान्तिकम्) अहं पुनः पृच्छामि। (प्रकाशम्) किं नामधेया युवयोर्जननी?
लवः तस्याः द्वे नामनी।
विदूषकः कथमिव?
लवः तपोवनवासिनो देवीति नाम्नाह्वयन्ति, भगवान् वाल्मीकिर्वधूरिति।
रामः अपि च इतस्तावद् वयस्य!
मुहूर्त्तमात्रम्।
विदूषकः — (उपसृत्य) आज्ञापयतु भवान्।
रामः अपि कुमारयोरनयोरस्माकं च सर्वथा समरूपः कुटुम्बवृत्तान्तः?
(नेपथ्ये)
इयती वेला सञ्जाता रामायणगानस्य नियोगः किमर्थं न विधीयते?
उभौ राजन्! उपाध्यायदूतोऽस्मान् त्वरयति।
रामः मयापि सम्माननीय एव मुनिनियोगः। तथाहि भवन्तौ गायन्तौ कविरपि पुराणो व्रतनिधिर् गिरां सन्दर्भोऽयं प्रथममवतीर्णो वसुमतीम्। कथा चेयं श्लाघ्या सरसिरुहनाभस्य नियतं, पुनाति श्रोतारं रमयति च सोऽयं परिकरः।। वयस्य! अपूर्वोऽयं मानवानां सरस्वत्यवतारः, तदहं सुहृज्जनसाधारणं श्रोतुमिच्छामि। सन्निधीयन्तां सभासदः, प्रेष्यतामस्मदन्तिकं सौमित्रिः, अहमप्येतयोश्चिरासनपरिखेदं विहरणं कृत्वा अपनयामि।
(इति निष्क्रान्ताः सर्वे)
शब्दार्थाः
1.              उत्थाय उत्थितो भूत्वा उठकर
2.              अलङ्क्रियते विभूष्यते सुशोभित होता है
3.              पितामहः पितुःपिता पिता के पिता
4.              सहस्रदीधितिः सूर्यः सूर्य
5.              कण्ठाश्लेषस्य कण्ठे आश्लेषस्य गले लगाने का
6.              परिष्वज्य आलिङ
7.              ्गनं कृत्वा आलिङ्गन करके
8.              विचिन्त्य विचार्य विचार करके
9.              अनभिज्ञः अपरिचितः नहीं जानने वाला/अनजान
10.          अध्यासितुम् उपवेष्टुम् बैठने के लिए
11.          सव्यवधानम् व्यवधानेन सहितम् रुकावट सहित
12.          अध्यास्यताम् उपविश्यताम् बैठिये
13.          अलमतिदाक्षिण्येन अलमतिकौशलेन अत्यधिक दक्षता, अधिक कुशलता नहीं करें
14.          अङक्म् क्रोडम् गोद में
15.          हिमकरः चन्द्रः चन्द्रमा
16.          पशुपतिः शिवः शिव
17.          केतकछदत्वम् केतकस्य छदत्वम् केतकी (केवड़े) के पुष्प से बना मस्तक का शेखर (जूड़ा)
18.          आत्मगतम् स्वगतम् मन ही मन
19.          समानाभिजनौ समानकुलोत्पन्नौ एक कुल में पैदा होने वाले
20.          संवृत्तौ संजातौ हो गये
21.          प्रतिवचनम् उत्तरम् उत्तर
22.          सोदर्यो सहोदरौ सहोदर/सगे भाई
23.          यमलौ युगलौ जुड़वा
24.          शरीरसन्निवेशः अग् रचनाविन्यासः शरीर की बनावट
25.          उदात्तरम्यः अत्यन्त रमणीयः अत्यधिक मनोहर
26.          समुदाचारः शिष्टाचारः शिष्टाचार
27.          उपनयनोपदेशेन उपनयनस्य उपदेशेन उपनयन की दीक्षा के कारण (उपनयनसंस्कारदीक्षया)
28.          नामधेयम् नाम नाम
29.          निरनुक्रोशः निर्दयः दया रहित
30.          वयस्य मित्र मित्र
31.          भणति कथयति कहता है
32.          अम्बा जननी माता
33.          उत अथवा अथवा
34.          प्रकृतिस्था सामान्य मनस्थिति स्वाभाविक रूप से
35.          अधिक्षिपति अधिक्षेपं करोति फटकारती है
36.          चापलम् चपलताम् चंचलता
37.          अवमानिता तिरस्कृता अपमानित
38.          दारकौ पुत्रौ पुत्र
39.          निर्भर्त्सयति तर्जयति धमकाती है
40.          निःश्वस्य दीर्घं श्वासं गृहीत्वा दीर्घ श्वास लेकर
41.          स्वापत्यम् स्वसन्ततिम् अपनी सन्तान की

अन्वय गुणमहताम् अपि वयोऽनुरोधात् शिशुजनः लालनीयः एव भवति। बालभावात् हि हिमकरः अपि पशुपतिमस्तककेतकच्छदत्वम् व्रजति।
भाव अत्यधिक गुणी लोगों के लिए भी छोटी उम्र के कारण बालक लालनीय ही होता है। चन्द्रमा बालभाव के कारण ही शटर के मस्तक का आभूषण बनकर केतकी पुष्पों से निर्मित चूड़ा की भाँति शोभित होता है।
अन्वय भवन्तौ गायन्तौ, पुराणः व्रतनिधिः कविः अपि, वसुमतीम् प्रथमं अवतीर्णः गिराम् अयं सन्दर्भः, सरसिरुहनाभस्य च इयं श्लाघ्या कथा, सः च अयं परिकरः नियतं श्रोतारं पुनाति रमयति च।
भाव भगवान् वाल्मीकि द्वारा निबद्ध पुराणपुरुष की कथा, कुश लव द्वारा श्री राम को सुनायी जानी थी, उसी की सूचना देते हुए नेपथ्य से कुश और लव को बिना समय नष्ट किये अपने कर्तव्य का पालन करने का निर्देश दिया जाता है। दोनों राम से आज्ञा लेकर जाना चाहते हैं तब श्री राम उपर्युक्त श्लोक के माध्यम से उस रचना का सम्मान करते हैं। आप दोनों (कुश और लव) इस कथा का गान करने वाले हैं, तपोनिधि पुराण मुनि (वाल्मीकि) इस रचना के कवि हैं, धरती पर प्रथम बार अवतरित होने वाला स्फुट वाणी का यह काव्य है और इसकी कथा कमलनाभि विष्णु से सम्बद्ध है इस प्रकार निश्चय ही यह संयोग श्रोताओं को पवित्र और आनन्दित करने वाला है।


अभ्यासः
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क)रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत्?
(ख) रामः लवकुशौ कुत्र उपवेशयितुम् कथयति?
(ग) बालभावात् हिमकरः कुत्र विराजते?
(घ) कुशलवयोः वंशस्य कर्त्ता कः?
(ङ) केन सम्बन्धेन वाल्मीकिः कुशलवयोः गुरुः आसीत्?
(च) कुशलवयोः मातरं वाल्मीकिः केन नाम्ना आह्वयति?
2. रेखाङि क्तेषु पदेषु विभक्तिकारणं निर्दिशत
(क)राजन्! अलम् अतिदाक्षिण्येन।
(ख) रामः लवकुशौ आसनार्धम् उपवेशयति।
(ग) धिङ् माम् एवंभूतम्।
(घ) अटव्यवहितम् अध्यास्यतां सिंहासनम्।
(ङ) अलम् अतिविस्तरेण।
3. मञ्जूषातः पर्यायद्वयं चित्वा पदानां समक्षं लिखत
(क) हिमकरः — ............... ...............
(ख) सम्प्रति — ............... ...............
(ग) समुदाचारः — ............... ...............
(घ) पशुपतिः — ............... ...............
(ङ) तनयः — ............... ...............
(च) सहस्रदीधितिः — ............... ...............
4. उदाहरणमनुसृत्य अधोलिखितेषु पदेषु प्रयुक्तप्रकृतिंप्रत्ययञ्च लिखत
यथाआसनम् आस् + ल्युट् प्रत्ययः
पदानि प्रकृतिः प्रत्ययः
(क) युक्तम् — ................ + ................
(ख) भाजनम् — ................ + ................
(ग) शालीनता — ................ + ................
(घ) लालनीयः — ................ + ................
(ङ) छदत्वम् — ................ + ................
(च) सन्निहितः — ................ + ................
(छ) सम्माननीया — ................ + ................
5. विशेषणविशेष्यपदानि योजयत
यथाविशेषण पदानि विशेष्य पदानि
श्लाघ्या कथा
(1) उदात्तरम्यः (क) समुदाचारः
(2) अतिदीर्घः (ख) स्पर्शः
शिवः शिष्टाचारः शशिः चन्द्रशेखरः सुतः इदानीम् अधुना पुत्रः सूर्यः सदाचारः निशाकरः भानुः
(3) समरूपः (ग) कुशलवयोः
(4) हृदयग्राही (घ) प्रवासः
(5) कुमारयोः (ङ) कुटुम्बवृत्तान्तः
6. (क) अधोलिखितपदेषु सन्धिं कुरुत
(क) द्वयोः + अपि — ................................
(ख) द्वौ + अपि — ................................
(ग) कः + अत्र — ................................
(घ) अनभिज्ञः + अहम् — ................................
(ङ) इति + आत्मानम् — ................................
(ख) अधोलिखितपदेषु विच्छेदं कुरुत
(क) अहमप्येतयोः — ................................
(ख) वयोऽनुरोधात् — ................................
(ग) समानाभिजनौ — ................................
(घ) खल्वेतत् — ................................
7. अधोलिखितानि वाक्यानि कः कं प्रति कथयति
कः कम्
(क) सव्यवधानं न चारिङ्क्षलोपाय। ..................... .....................
(ख) किं कुपिता एवं भणति, उत प्रकृतिस्था? ..................... .....................
(ग) जानाम्यहं तस्य नामधेयम्। ..................... .....................
(घ) तस्या द्वे नाम्नी। ..................... .....................


योग्यताविस्तारः
नाट्यप्रसङ्गः
कुन्दमाला के लेखक दिङ्नाग ने प्रस्तुत नाटक में रामकथा के करुण अवसाद भरे उत्तरार्ध की नाटकीय सम्भावनाओं को मौलिकता से साकार किया है। इसी कथानक पर प्रसिद्ध नाटककार भवभूति का उत्तररामचरित भी आश्रित है। कुन्दमाला के छहों अटों का दृश्यविधान वाल्मीकितपोवन के परिसर में ही केन्द्रित है। प्रस्तुत नाटकांश पञ्चम अट से सम्पादित कर सटलित किया गया है। लव और कुश से मिलने पर राम के हृदय में उनसे आलिंगन की लालसा होती  है। उनके स्पर्शसुख से अभिभूत हो राम, उन्हें अपने सिंहासन पर, अपनी गोद में बिठाकर लाड़ करते हैं। इसी भाव की पुष्टि में नाटक में यह श्लोक उद्धृत है
भवति शिशुजनो वयोऽनुरोधाद्
गुणमहतामपि लालनीय एव ।
व्रजति हिमकरोऽपि बालभावात्
पशुपतिमस्तककेतकच्छदत्वम् ।।
शिशुस्नेहसमभावश्लोकाः
अनेन कस्यापि कुलाङ्कुरेण
स्पृष्टस्य गात्रेषु सुखं ममैवम् ।
कां निर्वृतिं चेतसि तस्य कुर्याद्
यस्यायमङ्कात् कृतिनः प्ररूढः ।। (कालिदासस्य)
अन्तःकरणतत्त्वस्य दम्पत्योः स्नेहसंश्रयात् ।
आनन्दग्रन्थिरेकोऽयमपत्यमिति पठ्यते ।। (भवभूतेः)
धूलीधूसरतनवः
क्रीडाराज्ये स्वके च रममाणाः ।
कृतमुखवाघविकाराः
क्रीडन्ति सुनिर्भरं बालाः ।। (कस्यचित्)
अनियतरुदित स्मित विराजत्
कतिपयकोमलदन्तकुड्मलाग्रम् ।
वदनकमलकं शिशोः स्मरामि
स्खलदसमञ्जसमञ्जुजल्पितं ते ।।

Comments

Popular Posts